कृदन्तरूपाणि - अनु + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमुमुञ्चिषणम्
अनीयर्
अनुमुमुञ्चिषणीयः - अनुमुमुञ्चिषणीया
ण्वुल्
अनुमुमुञ्चिषकः - अनुमुमुञ्चिषिका
तुमुँन्
अनुमुमुञ्चिषितुम्
तव्य
अनुमुमुञ्चिषितव्यः - अनुमुमुञ्चिषितव्या
तृच्
अनुमुमुञ्चिषिता - अनुमुमुञ्चिषित्री
ल्यप्
अनुमुमुञ्चिष्य
क्तवतुँ
अनुमुमुञ्चिषितवान् - अनुमुमुञ्चिषितवती
क्त
अनुमुमुञ्चिषितः - अनुमुमुञ्चिषिता
शानच्
अनुमुमुञ्चिषमाणः - अनुमुमुञ्चिषमाणा
यत्
अनुमुमुञ्चिष्यः - अनुमुमुञ्चिष्या
अच्
अनुमुमुञ्चिषः - अनुमुमुञ्चिषा
घञ्
अनुमुमुञ्चिषः
अनुमुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः