कृदन्तरूपाणि - निर् + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मुमुञ्चिषणम्
अनीयर्
निर्मुमुञ्चिषणीयः - निर्मुमुञ्चिषणीया
ण्वुल्
निर्मुमुञ्चिषकः - निर्मुमुञ्चिषिका
तुमुँन्
निर्मुमुञ्चिषितुम्
तव्य
निर्मुमुञ्चिषितव्यः - निर्मुमुञ्चिषितव्या
तृच्
निर्मुमुञ्चिषिता - निर्मुमुञ्चिषित्री
ल्यप्
निर्मुमुञ्चिष्य
क्तवतुँ
निर्मुमुञ्चिषितवान् - निर्मुमुञ्चिषितवती
क्त
निर्मुमुञ्चिषितः - निर्मुमुञ्चिषिता
शानच्
निर्मुमुञ्चिषमाणः - निर्मुमुञ्चिषमाणा
यत्
निर्मुमुञ्चिष्यः - निर्मुमुञ्चिष्या
अच्
निर्मुमुञ्चिषः - निर्मुमुञ्चिषा
घञ्
निर्मुमुञ्चिषः
निर्मुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः