कृदन्तरूपाणि - अपि + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिमुमुञ्चिषणम्
अनीयर्
अपिमुमुञ्चिषणीयः - अपिमुमुञ्चिषणीया
ण्वुल्
अपिमुमुञ्चिषकः - अपिमुमुञ्चिषिका
तुमुँन्
अपिमुमुञ्चिषितुम्
तव्य
अपिमुमुञ्चिषितव्यः - अपिमुमुञ्चिषितव्या
तृच्
अपिमुमुञ्चिषिता - अपिमुमुञ्चिषित्री
ल्यप्
अपिमुमुञ्चिष्य
क्तवतुँ
अपिमुमुञ्चिषितवान् - अपिमुमुञ्चिषितवती
क्त
अपिमुमुञ्चिषितः - अपिमुमुञ्चिषिता
शानच्
अपिमुमुञ्चिषमाणः - अपिमुमुञ्चिषमाणा
यत्
अपिमुमुञ्चिष्यः - अपिमुमुञ्चिष्या
अच्
अपिमुमुञ्चिषः - अपिमुमुञ्चिषा
घञ्
अपिमुमुञ्चिषः
अपिमुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः