कृदन्तरूपाणि - वि + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमुमुञ्चिषणम्
अनीयर्
विमुमुञ्चिषणीयः - विमुमुञ्चिषणीया
ण्वुल्
विमुमुञ्चिषकः - विमुमुञ्चिषिका
तुमुँन्
विमुमुञ्चिषितुम्
तव्य
विमुमुञ्चिषितव्यः - विमुमुञ्चिषितव्या
तृच्
विमुमुञ्चिषिता - विमुमुञ्चिषित्री
ल्यप्
विमुमुञ्चिष्य
क्तवतुँ
विमुमुञ्चिषितवान् - विमुमुञ्चिषितवती
क्त
विमुमुञ्चिषितः - विमुमुञ्चिषिता
शानच्
विमुमुञ्चिषमाणः - विमुमुञ्चिषमाणा
यत्
विमुमुञ्चिष्यः - विमुमुञ्चिष्या
अच्
विमुमुञ्चिषः - विमुमुञ्चिषा
घञ्
विमुमुञ्चिषः
विमुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः