कृदन्तरूपाणि - प्रति + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमुमुञ्चिषणम्
अनीयर्
प्रतिमुमुञ्चिषणीयः - प्रतिमुमुञ्चिषणीया
ण्वुल्
प्रतिमुमुञ्चिषकः - प्रतिमुमुञ्चिषिका
तुमुँन्
प्रतिमुमुञ्चिषितुम्
तव्य
प्रतिमुमुञ्चिषितव्यः - प्रतिमुमुञ्चिषितव्या
तृच्
प्रतिमुमुञ्चिषिता - प्रतिमुमुञ्चिषित्री
ल्यप्
प्रतिमुमुञ्चिष्य
क्तवतुँ
प्रतिमुमुञ्चिषितवान् - प्रतिमुमुञ्चिषितवती
क्त
प्रतिमुमुञ्चिषितः - प्रतिमुमुञ्चिषिता
शानच्
प्रतिमुमुञ्चिषमाणः - प्रतिमुमुञ्चिषमाणा
यत्
प्रतिमुमुञ्चिष्यः - प्रतिमुमुञ्चिष्या
अच्
प्रतिमुमुञ्चिषः - प्रतिमुमुञ्चिषा
घञ्
प्रतिमुमुञ्चिषः
प्रतिमुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः