कृदन्तरूपाणि - प्रति + मुञ्च् + णिच् + सन् + णिच् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमुमुञ्चयिषणम्
अनीयर्
प्रतिमुमुञ्चयिषणीयः - प्रतिमुमुञ्चयिषणीया
ण्वुल्
प्रतिमुमुञ्चयिषकः - प्रतिमुमुञ्चयिषिका
तुमुँन्
प्रतिमुमुञ्चयिषयितुम्
तव्य
प्रतिमुमुञ्चयिषयितव्यः - प्रतिमुमुञ्चयिषयितव्या
तृच्
प्रतिमुमुञ्चयिषयिता - प्रतिमुमुञ्चयिषयित्री
ल्यप्
प्रतिमुमुञ्चयिषय्य
क्तवतुँ
प्रतिमुमुञ्चयिषितवान् - प्रतिमुमुञ्चयिषितवती
क्त
प्रतिमुमुञ्चयिषितः - प्रतिमुमुञ्चयिषिता
शतृँ
प्रतिमुमुञ्चयिषयन् - प्रतिमुमुञ्चयिषयन्ती
शानच्
प्रतिमुमुञ्चयिषयमाणः - प्रतिमुमुञ्चयिषयमाणा
यत्
प्रतिमुमुञ्चयिष्यः - प्रतिमुमुञ्चयिष्या
अच्
प्रतिमुमुञ्चयिषः - प्रतिमुमुञ्चयिषा
प्रतिमुमुञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः