कृदन्तरूपाणि - अभि + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमुञ्चनम्
अनीयर्
अभिमुञ्चनीयः - अभिमुञ्चनीया
ण्वुल्
अभिमुञ्चकः - अभिमुञ्चिका
तुमुँन्
अभिमुञ्चितुम्
तव्य
अभिमुञ्चितव्यः - अभिमुञ्चितव्या
तृच्
अभिमुञ्चिता - अभिमुञ्चित्री
ल्यप्
अभिमुञ्च्य
क्तवतुँ
अभिमुञ्चितवान् - अभिमुञ्चितवती
क्त
अभिमुञ्चितः - अभिमुञ्चिता
शानच्
अभिमुञ्चमानः - अभिमुञ्चमाना
ण्यत्
अभिमुञ्च्यः - अभिमुञ्च्या
घञ्
अभिमुञ्चः
अभिमुञ्चः - अभिमुञ्चा
अभिमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः