कृदन्तरूपाणि - मुञ्च् + णिच्+सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुमुञ्चयिषणम्
अनीयर्
मुमुञ्चयिषणीयः - मुमुञ्चयिषणीया
ण्वुल्
मुमुञ्चयिषकः - मुमुञ्चयिषिका
तुमुँन्
मुमुञ्चयिषितुम्
तव्य
मुमुञ्चयिषितव्यः - मुमुञ्चयिषितव्या
तृच्
मुमुञ्चयिषिता - मुमुञ्चयिषित्री
क्त्वा
मुमुञ्चयिषित्वा
क्तवतुँ
मुमुञ्चयिषितवान् - मुमुञ्चयिषितवती
क्त
मुमुञ्चयिषितः - मुमुञ्चयिषिता
शतृँ
मुमुञ्चयिषन् - मुमुञ्चयिषन्ती
शानच्
मुमुञ्चयिषमाणः - मुमुञ्चयिषमाणा
यत्
मुमुञ्चयिष्यः - मुमुञ्चयिष्या
अच्
मुमुञ्चयिषः - मुमुञ्चयिषा
घञ्
मुमुञ्चयिषः
मुमुञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः