संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन... भ्वादिः + अच् (नपुं) = मुमुञ्चिषम्
मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन... भ्वादिः + अच् (नपुं) = मुमुञ्चिषितवद्
मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन... भ्वादिः + अ = मुमुञ्चिषा
मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन... भ्वादिः + तृच् (नपुं) = मुमुञ्चिषितृ
मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन... भ्वादिः + घञ् = मुमुञ्चिषः