कृदन्तरूपाणि - मुञ्च् + सन् + क्तवतुँ - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
मुमुञ्चिषितवत् (पुं)
मुमुञ्चिषितवान्
मुमुञ्चिषितवती (स्त्री)
मुमुञ्चिषितवती
मुमुञ्चिषितवत् (नपुं)
मुमुञ्चिषितवत् / मुमुञ्चिषितवद्