कृदन्तरूपाणि - नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नाटनम् / नटनम्
अनीयर्
नाटनीयः / नटनीयः - नाटनीया / नटनीया
ण्वुल्
नाटकः - नाटिका
तुमुँन्
नाटयितुम् / नटितुम्
तव्य
नाटयितव्यः / नटितव्यः - नाटयितव्या / नटितव्या
तृच्
नाटयिता / नटिता - नाटयित्री / नटित्री
क्त्वा
नाटयित्वा / नटित्वा
क्तवतुँ
नाटितवान् / नटितवान् - नाटितवती / नटितवती
क्त
नाटितः / नटितः - नाटिता / नटिता
शतृँ
नाटयन् / नटन् - नाटयन्ती / नटन्ती
शानच्
नाटयमानः / नटमानः - नाटयमाना / नटमाना
यत्
नाट्यः - नाट्या
ण्यत्
नाट्यः - नाट्या
अच्
नाटः / नटः - नाटा / नटा
घञ्
नाटः
क्तिन्
नट्टिः
युच्
नाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः