कृदन्तरूपाणि - दुर् + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नाटनम् / दुर्नटनम्
अनीयर्
दुर्नाटनीयः / दुर्नटनीयः - दुर्नाटनीया / दुर्नटनीया
ण्वुल्
दुर्नाटकः - दुर्नाटिका
तुमुँन्
दुर्नाटयितुम् / दुर्नटितुम्
तव्य
दुर्नाटयितव्यः / दुर्नटितव्यः - दुर्नाटयितव्या / दुर्नटितव्या
तृच्
दुर्नाटयिता / दुर्नटिता - दुर्नाटयित्री / दुर्नटित्री
ल्यप्
दुर्नाट्य / दुर्नट्य
क्तवतुँ
दुर्नाटितवान् / दुर्नटितवान् - दुर्नाटितवती / दुर्नटितवती
क्त
दुर्नाटितः / दुर्नटितः - दुर्नाटिता / दुर्नटिता
शतृँ
दुर्नाटयन् / दुर्नटन् - दुर्नाटयन्ती / दुर्नटन्ती
शानच्
दुर्नाटयमानः / दुर्नटमानः - दुर्नाटयमाना / दुर्नटमाना
यत्
दुर्नाट्यः - दुर्नाट्या
ण्यत्
दुर्नाट्यः - दुर्नाट्या
अच्
दुर्नाटः / दुर्नटः - दुर्नाटा - दुर्नटा
घञ्
दुर्नाटः
क्तिन्
दुर्नट्टिः
युच्
दुर्नाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः