कृदन्तरूपाणि - सम् + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नाटनम् / संनाटनम् / सन्नटनम् / संनटनम्
अनीयर्
सन्नाटनीयः / संनाटनीयः / सन्नटनीयः / संनटनीयः - सन्नाटनीया / संनाटनीया / सन्नटनीया / संनटनीया
ण्वुल्
सन्नाटकः / संनाटकः - सन्नाटिका / संनाटिका
तुमुँन्
सन्नाटयितुम् / संनाटयितुम् / सन्नटितुम् / संनटितुम्
तव्य
सन्नाटयितव्यः / संनाटयितव्यः / सन्नटितव्यः / संनटितव्यः - सन्नाटयितव्या / संनाटयितव्या / सन्नटितव्या / संनटितव्या
तृच्
सन्नाटयिता / संनाटयिता / सन्नटिता / संनटिता - सन्नाटयित्री / संनाटयित्री / सन्नटित्री / संनटित्री
ल्यप्
सन्नाट्य / संनाट्य / सन्नट्य / संनट्य
क्तवतुँ
सन्नाटितवान् / संनाटितवान् / सन्नटितवान् / संनटितवान् - सन्नाटितवती / संनाटितवती / सन्नटितवती / संनटितवती
क्त
सन्नाटितः / संनाटितः / सन्नटितः / संनटितः - सन्नाटिता / संनाटिता / सन्नटिता / संनटिता
शतृँ
सन्नाटयन् / संनाटयन् / सन्नटन् / संनटन् - सन्नाटयन्ती / संनाटयन्ती / सन्नटन्ती / संनटन्ती
शानच्
सन्नाटयमानः / संनाटयमानः / सन्नटमानः / संनटमानः - सन्नाटयमाना / संनाटयमाना / सन्नटमाना / संनटमाना
यत्
सन्नाट्यः / संनाट्यः - सन्नाट्या / संनाट्या
ण्यत्
सन्नाट्यः / संनाट्यः - सन्नाट्या / संनाट्या
अच्
सन्नाटः / संनाटः / सन्नटः / संनटः - सन्नाटा - संनाटा - सन्नटा - संनटा
घञ्
सन्नाटः / संनाटः
क्तिन्
सन्नट्टिः / संनट्टिः
युच्
सन्नाटना / संनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः