कृदन्तरूपाणि - नि + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनाटनम् / निनटनम्
अनीयर्
निनाटनीयः / निनटनीयः - निनाटनीया / निनटनीया
ण्वुल्
निनाटकः - निनाटिका
तुमुँन्
निनाटयितुम् / निनटितुम्
तव्य
निनाटयितव्यः / निनटितव्यः - निनाटयितव्या / निनटितव्या
तृच्
निनाटयिता / निनटिता - निनाटयित्री / निनटित्री
ल्यप्
निनाट्य / निनट्य
क्तवतुँ
निनाटितवान् / निनटितवान् - निनाटितवती / निनटितवती
क्त
निनाटितः / निनटितः - निनाटिता / निनटिता
शतृँ
निनाटयन् / निनटन् - निनाटयन्ती / निनटन्ती
शानच्
निनाटयमानः / निनटमानः - निनाटयमाना / निनटमाना
यत्
निनाट्यः - निनाट्या
ण्यत्
निनाट्यः - निनाट्या
अच्
निनाटः / निनटः - निनाटा - निनटा
घञ्
निनाटः
क्तिन्
निनट्टिः
युच्
निनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः