कृदन्तरूपाणि - अपि + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिनाटनम् / अपिनटनम्
अनीयर्
अपिनाटनीयः / अपिनटनीयः - अपिनाटनीया / अपिनटनीया
ण्वुल्
अपिनाटकः - अपिनाटिका
तुमुँन्
अपिनाटयितुम् / अपिनटितुम्
तव्य
अपिनाटयितव्यः / अपिनटितव्यः - अपिनाटयितव्या / अपिनटितव्या
तृच्
अपिनाटयिता / अपिनटिता - अपिनाटयित्री / अपिनटित्री
ल्यप्
अपिनाट्य / अपिनट्य
क्तवतुँ
अपिनाटितवान् / अपिनटितवान् - अपिनाटितवती / अपिनटितवती
क्त
अपिनाटितः / अपिनटितः - अपिनाटिता / अपिनटिता
शतृँ
अपिनाटयन् / अपिनटन् - अपिनाटयन्ती / अपिनटन्ती
शानच्
अपिनाटयमानः / अपिनटमानः - अपिनाटयमाना / अपिनटमाना
यत्
अपिनाट्यः - अपिनाट्या
ण्यत्
अपिनाट्यः - अपिनाट्या
अच्
अपिनाटः / अपिनटः - अपिनाटा - अपिनटा
घञ्
अपिनाटः
क्तिन्
अपिनट्टिः
युच्
अपिनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः