कृदन्तरूपाणि - उत् + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नाटनम् / उद्नाटनम् / उन्नटनम् / उद्नटनम्
अनीयर्
उन्नाटनीयः / उद्नाटनीयः / उन्नटनीयः / उद्नटनीयः - उन्नाटनीया / उद्नाटनीया / उन्नटनीया / उद्नटनीया
ण्वुल्
उन्नाटकः / उद्नाटकः - उन्नाटिका / उद्नाटिका
तुमुँन्
उन्नाटयितुम् / उद्नाटयितुम् / उन्नटितुम् / उद्नटितुम्
तव्य
उन्नाटयितव्यः / उद्नाटयितव्यः / उन्नटितव्यः / उद्नटितव्यः - उन्नाटयितव्या / उद्नाटयितव्या / उन्नटितव्या / उद्नटितव्या
तृच्
उन्नाटयिता / उद्नाटयिता / उन्नटिता / उद्नटिता - उन्नाटयित्री / उद्नाटयित्री / उन्नटित्री / उद्नटित्री
ल्यप्
उन्नाट्य / उद्नाट्य / उन्नट्य / उद्नट्य
क्तवतुँ
उन्नाटितवान् / उद्नाटितवान् / उन्नटितवान् / उद्नटितवान् - उन्नाटितवती / उद्नाटितवती / उन्नटितवती / उद्नटितवती
क्त
उन्नाटितः / उद्नाटितः / उन्नटितः / उद्नटितः - उन्नाटिता / उद्नाटिता / उन्नटिता / उद्नटिता
शतृँ
उन्नाटयन् / उद्नाटयन् / उन्नटन् / उद्नटन् - उन्नाटयन्ती / उद्नाटयन्ती / उन्नटन्ती / उद्नटन्ती
शानच्
उन्नाटयमानः / उद्नाटयमानः / उन्नटमानः / उद्नटमानः - उन्नाटयमाना / उद्नाटयमाना / उन्नटमाना / उद्नटमाना
यत्
उन्नाट्यः / उद्नाट्यः - उन्नाट्या / उद्नाट्या
ण्यत्
उन्नाट्यः / उद्नाट्यः - उन्नाट्या / उद्नाट्या
अच्
उन्नाटः / उद्नाटः / उन्नटः / उद्नटः - उन्नाटा - उद्नाटा - उन्नटा - उद्नटा
घञ्
उन्नाटः / उद्नाटः
क्तिन्
उन्नट्टिः / उद्नट्टिः
युच्
उन्नाटना / उद्नाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः