कृदन्तरूपाणि - अप + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपनाटनम् / अपनटनम्
अनीयर्
अपनाटनीयः / अपनटनीयः - अपनाटनीया / अपनटनीया
ण्वुल्
अपनाटकः - अपनाटिका
तुमुँन्
अपनाटयितुम् / अपनटितुम्
तव्य
अपनाटयितव्यः / अपनटितव्यः - अपनाटयितव्या / अपनटितव्या
तृच्
अपनाटयिता / अपनटिता - अपनाटयित्री / अपनटित्री
ल्यप्
अपनाट्य / अपनट्य
क्तवतुँ
अपनाटितवान् / अपनटितवान् - अपनाटितवती / अपनटितवती
क्त
अपनाटितः / अपनटितः - अपनाटिता / अपनटिता
शतृँ
अपनाटयन् / अपनटन् - अपनाटयन्ती / अपनटन्ती
शानच्
अपनाटयमानः / अपनटमानः - अपनाटयमाना / अपनटमाना
यत्
अपनाट्यः - अपनाट्या
ण्यत्
अपनाट्यः - अपनाट्या
अच्
अपनाटः / अपनटः - अपनाटा - अपनटा
घञ्
अपनाटः
क्तिन्
अपनट्टिः
युच्
अपनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः