कृदन्तरूपाणि - प्रति + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनाटनम् / प्रतिनटनम्
अनीयर्
प्रतिनाटनीयः / प्रतिनटनीयः - प्रतिनाटनीया / प्रतिनटनीया
ण्वुल्
प्रतिनाटकः - प्रतिनाटिका
तुमुँन्
प्रतिनाटयितुम् / प्रतिनटितुम्
तव्य
प्रतिनाटयितव्यः / प्रतिनटितव्यः - प्रतिनाटयितव्या / प्रतिनटितव्या
तृच्
प्रतिनाटयिता / प्रतिनटिता - प्रतिनाटयित्री / प्रतिनटित्री
ल्यप्
प्रतिनाट्य / प्रतिनट्य
क्तवतुँ
प्रतिनाटितवान् / प्रतिनटितवान् - प्रतिनाटितवती / प्रतिनटितवती
क्त
प्रतिनाटितः / प्रतिनटितः - प्रतिनाटिता / प्रतिनटिता
शतृँ
प्रतिनाटयन् / प्रतिनटन् - प्रतिनाटयन्ती / प्रतिनटन्ती
शानच्
प्रतिनाटयमानः / प्रतिनटमानः - प्रतिनाटयमाना / प्रतिनटमाना
यत्
प्रतिनाट्यः - प्रतिनाट्या
ण्यत्
प्रतिनाट्यः - प्रतिनाट्या
अच्
प्रतिनाटः / प्रतिनटः - प्रतिनाटा - प्रतिनटा
घञ्
प्रतिनाटः
क्तिन्
प्रतिनट्टिः
युच्
प्रतिनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः