कृदन्तरूपाणि - वि + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनाटनम् / विनटनम्
अनीयर्
विनाटनीयः / विनटनीयः - विनाटनीया / विनटनीया
ण्वुल्
विनाटकः - विनाटिका
तुमुँन्
विनाटयितुम् / विनटितुम्
तव्य
विनाटयितव्यः / विनटितव्यः - विनाटयितव्या / विनटितव्या
तृच्
विनाटयिता / विनटिता - विनाटयित्री / विनटित्री
ल्यप्
विनाट्य / विनट्य
क्तवतुँ
विनाटितवान् / विनटितवान् - विनाटितवती / विनटितवती
क्त
विनाटितः / विनटितः - विनाटिता / विनटिता
शतृँ
विनाटयन् / विनटन् - विनाटयन्ती / विनटन्ती
शानच्
विनाटयमानः / विनटमानः - विनाटयमाना / विनटमाना
यत्
विनाट्यः - विनाट्या
ण्यत्
विनाट्यः - विनाट्या
अच्
विनाटः / विनटः - विनाटा - विनटा
घञ्
विनाटः
क्तिन्
विनट्टिः
युच्
विनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः