कृदन्तरूपाणि - उप + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपनाटनम् / उपनटनम्
अनीयर्
उपनाटनीयः / उपनटनीयः - उपनाटनीया / उपनटनीया
ण्वुल्
उपनाटकः - उपनाटिका
तुमुँन्
उपनाटयितुम् / उपनटितुम्
तव्य
उपनाटयितव्यः / उपनटितव्यः - उपनाटयितव्या / उपनटितव्या
तृच्
उपनाटयिता / उपनटिता - उपनाटयित्री / उपनटित्री
ल्यप्
उपनाट्य / उपनट्य
क्तवतुँ
उपनाटितवान् / उपनटितवान् - उपनाटितवती / उपनटितवती
क्त
उपनाटितः / उपनटितः - उपनाटिता / उपनटिता
शतृँ
उपनाटयन् / उपनटन् - उपनाटयन्ती / उपनटन्ती
शानच्
उपनाटयमानः / उपनटमानः - उपनाटयमाना / उपनटमाना
यत्
उपनाट्यः - उपनाट्या
ण्यत्
उपनाट्यः - उपनाट्या
अच्
उपनाटः / उपनटः - उपनाटा - उपनटा
घञ्
उपनाटः
क्तिन्
उपनट्टिः
युच्
उपनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः