कृदन्तरूपाणि - परा + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परानाटनम् / परानटनम्
अनीयर्
परानाटनीयः / परानटनीयः - परानाटनीया / परानटनीया
ण्वुल्
परानाटकः - परानाटिका
तुमुँन्
परानाटयितुम् / परानटितुम्
तव्य
परानाटयितव्यः / परानटितव्यः - परानाटयितव्या / परानटितव्या
तृच्
परानाटयिता / परानटिता - परानाटयित्री / परानटित्री
ल्यप्
परानाट्य / परानट्य
क्तवतुँ
परानाटितवान् / परानटितवान् - परानाटितवती / परानटितवती
क्त
परानाटितः / परानटितः - परानाटिता / परानटिता
शतृँ
परानाटयन् / परानटन् - परानाटयन्ती / परानटन्ती
शानच्
परानाटयमानः / परानटमानः - परानाटयमाना / परानटमाना
यत्
परानाट्यः - परानाट्या
ण्यत्
परानाट्यः - परानाट्या
अच्
परानाटः / परानटः - परानाटा - परानटा
घञ्
परानाटः
क्तिन्
परानट्टिः
युच्
परानाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः