कृदन्तरूपाणि - प्र + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रनाटनम् / प्रनटनम्
अनीयर्
प्रनाटनीयः / प्रनटनीयः - प्रनाटनीया / प्रनटनीया
ण्वुल्
प्रनाटकः - प्रनाटिका
तुमुँन्
प्रनाटयितुम् / प्रनटितुम्
तव्य
प्रनाटयितव्यः / प्रनटितव्यः - प्रनाटयितव्या / प्रनटितव्या
तृच्
प्रनाटयिता / प्रनटिता - प्रनाटयित्री / प्रनटित्री
ल्यप्
प्रनाट्य / प्रनट्य
क्तवतुँ
प्रनाटितवान् / प्रनटितवान् - प्रनाटितवती / प्रनटितवती
क्त
प्रनाटितः / प्रनटितः - प्रनाटिता / प्रनटिता
शतृँ
प्रनाटयन् / प्रनटन् - प्रनाटयन्ती / प्रनटन्ती
शानच्
प्रनाटयमानः / प्रनटमानः - प्रनाटयमाना / प्रनटमाना
यत्
प्रनाट्यः - प्रनाट्या
ण्यत्
प्रनाट्यः - प्रनाट्या
अच्
प्रनाटः / प्रनटः - प्रनाटा - प्रनटा
घञ्
प्रनाटः
क्तिन्
प्रनट्टिः
युच्
प्रनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः