कृदन्तरूपाणि - परि + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिनाटनम् / परिनटनम्
अनीयर्
परिनाटनीयः / परिनटनीयः - परिनाटनीया / परिनटनीया
ण्वुल्
परिनाटकः - परिनाटिका
तुमुँन्
परिनाटयितुम् / परिनटितुम्
तव्य
परिनाटयितव्यः / परिनटितव्यः - परिनाटयितव्या / परिनटितव्या
तृच्
परिनाटयिता / परिनटिता - परिनाटयित्री / परिनटित्री
ल्यप्
परिनाट्य / परिनट्य
क्तवतुँ
परिनाटितवान् / परिनटितवान् - परिनाटितवती / परिनटितवती
क्त
परिनाटितः / परिनटितः - परिनाटिता / परिनटिता
शतृँ
परिनाटयन् / परिनटन् - परिनाटयन्ती / परिनटन्ती
शानच्
परिनाटयमानः / परिनटमानः - परिनाटयमाना / परिनटमाना
यत्
परिनाट्यः - परिनाट्या
ण्यत्
परिनाट्यः - परिनाट्या
अच्
परिनाटः / परिनटः - परिनाटा - परिनटा
घञ्
परिनाटः
क्तिन्
परिनट्टिः
युच्
परिनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः