कृदन्तरूपाणि - सु + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनाटनम् / सुनटनम्
अनीयर्
सुनाटनीयः / सुनटनीयः - सुनाटनीया / सुनटनीया
ण्वुल्
सुनाटकः - सुनाटिका
तुमुँन्
सुनाटयितुम् / सुनटितुम्
तव्य
सुनाटयितव्यः / सुनटितव्यः - सुनाटयितव्या / सुनटितव्या
तृच्
सुनाटयिता / सुनटिता - सुनाटयित्री / सुनटित्री
ल्यप्
सुनाट्य / सुनट्य
क्तवतुँ
सुनाटितवान् / सुनटितवान् - सुनाटितवती / सुनटितवती
क्त
सुनाटितः / सुनटितः - सुनाटिता / सुनटिता
शतृँ
सुनाटयन् / सुनटन् - सुनाटयन्ती / सुनटन्ती
शानच्
सुनाटयमानः / सुनटमानः - सुनाटयमाना / सुनटमाना
यत्
सुनाट्यः - सुनाट्या
ण्यत्
सुनाट्यः - सुनाट्या
अच्
सुनाटः / सुनटः - सुनाटा - सुनटा
घञ्
सुनाटः
क्तिन्
सुनट्टिः
युच्
सुनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः