कृदन्तरूपाणि - अधि + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनाटनम् / अधिनटनम्
अनीयर्
अधिनाटनीयः / अधिनटनीयः - अधिनाटनीया / अधिनटनीया
ण्वुल्
अधिनाटकः - अधिनाटिका
तुमुँन्
अधिनाटयितुम् / अधिनटितुम्
तव्य
अधिनाटयितव्यः / अधिनटितव्यः - अधिनाटयितव्या / अधिनटितव्या
तृच्
अधिनाटयिता / अधिनटिता - अधिनाटयित्री / अधिनटित्री
ल्यप्
अधिनाट्य / अधिनट्य
क्तवतुँ
अधिनाटितवान् / अधिनटितवान् - अधिनाटितवती / अधिनटितवती
क्त
अधिनाटितः / अधिनटितः - अधिनाटिता / अधिनटिता
शतृँ
अधिनाटयन् / अधिनटन् - अधिनाटयन्ती / अधिनटन्ती
शानच्
अधिनाटयमानः / अधिनटमानः - अधिनाटयमाना / अधिनटमाना
यत्
अधिनाट्यः - अधिनाट्या
ण्यत्
अधिनाट्यः - अधिनाट्या
अच्
अधिनाटः / अधिनटः - अधिनाटा - अधिनटा
घञ्
अधिनाटः
क्तिन्
अधिनट्टिः
युच्
अधिनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः