कृदन्तरूपाणि - अनु + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुनाटनम् / अनुनटनम्
अनीयर्
अनुनाटनीयः / अनुनटनीयः - अनुनाटनीया / अनुनटनीया
ण्वुल्
अनुनाटकः - अनुनाटिका
तुमुँन्
अनुनाटयितुम् / अनुनटितुम्
तव्य
अनुनाटयितव्यः / अनुनटितव्यः - अनुनाटयितव्या / अनुनटितव्या
तृच्
अनुनाटयिता / अनुनटिता - अनुनाटयित्री / अनुनटित्री
ल्यप्
अनुनाट्य / अनुनट्य
क्तवतुँ
अनुनाटितवान् / अनुनटितवान् - अनुनाटितवती / अनुनटितवती
क्त
अनुनाटितः / अनुनटितः - अनुनाटिता / अनुनटिता
शतृँ
अनुनाटयन् / अनुनटन् - अनुनाटयन्ती / अनुनटन्ती
शानच्
अनुनाटयमानः / अनुनटमानः - अनुनाटयमाना / अनुनटमाना
यत्
अनुनाट्यः - अनुनाट्या
ण्यत्
अनुनाट्यः - अनुनाट्या
अच्
अनुनाटः / अनुनटः - अनुनाटा - अनुनटा
घञ्
अनुनाटः
क्तिन्
अनुनट्टिः
युच्
अनुनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः