कृदन्तरूपाणि - अभि + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनाटनम् / अभिनटनम्
अनीयर्
अभिनाटनीयः / अभिनटनीयः - अभिनाटनीया / अभिनटनीया
ण्वुल्
अभिनाटकः - अभिनाटिका
तुमुँन्
अभिनाटयितुम् / अभिनटितुम्
तव्य
अभिनाटयितव्यः / अभिनटितव्यः - अभिनाटयितव्या / अभिनटितव्या
तृच्
अभिनाटयिता / अभिनटिता - अभिनाटयित्री / अभिनटित्री
ल्यप्
अभिनाट्य / अभिनट्य
क्तवतुँ
अभिनाटितवान् / अभिनटितवान् - अभिनाटितवती / अभिनटितवती
क्त
अभिनाटितः / अभिनटितः - अभिनाटिता / अभिनटिता
शतृँ
अभिनाटयन् / अभिनटन् - अभिनाटयन्ती / अभिनटन्ती
शानच्
अभिनाटयमानः / अभिनटमानः - अभिनाटयमाना / अभिनटमाना
यत्
अभिनाट्यः - अभिनाट्या
ण्यत्
अभिनाट्यः - अभिनाट्या
अच्
अभिनाटः / अभिनटः - अभिनाटा - अभिनटा
घञ्
अभिनाटः
क्तिन्
अभिनट्टिः
युच्
अभिनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः