कृदन्तरूपाणि - अव + नट् - नटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवनाटनम् / अवनटनम्
अनीयर्
अवनाटनीयः / अवनटनीयः - अवनाटनीया / अवनटनीया
ण्वुल्
अवनाटकः - अवनाटिका
तुमुँन्
अवनाटयितुम् / अवनटितुम्
तव्य
अवनाटयितव्यः / अवनटितव्यः - अवनाटयितव्या / अवनटितव्या
तृच्
अवनाटयिता / अवनटिता - अवनाटयित्री / अवनटित्री
ल्यप्
अवनाट्य / अवनट्य
क्तवतुँ
अवनाटितवान् / अवनटितवान् - अवनाटितवती / अवनटितवती
क्त
अवनाटितः / अवनटितः - अवनाटिता / अवनटिता
शतृँ
अवनाटयन् / अवनटन् - अवनाटयन्ती / अवनटन्ती
शानच्
अवनाटयमानः / अवनटमानः - अवनाटयमाना / अवनटमाना
यत्
अवनाट्यः - अवनाट्या
ण्यत्
अवनाट्यः - अवनाट्या
अच्
अवनाटः / अवनटः - अवनाटा - अवनटा
घञ्
अवनाटः
क्तिन्
अवनट्टिः
युच्
अवनाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः