कृदन्तरूपाणि - नट् + शतृँ - नटँ भाषार्थः च - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
नाटयत् (पुं)
नाटयन्
नटत् (पुं)
नटन्
नाटयन्ती (स्त्री)
नाटयन्ती
नटन्ती (स्त्री)
नटन्ती
नाटयत् (नपुं)
नाटयत् / नाटयद्
नटत् (नपुं)
नटत् / नटद्