कृदन्तरूपाणि - नट् + क्त - नटँ भाषार्थः च - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
नाटित (पुं)
नाटितः
नटित (पुं)
नटितः
नाटिता (स्त्री)
नाटिता
नटिता (स्त्री)
नटिता
नाटित (नपुं)
नाटितम्
नटित (नपुं)
नटितम्