कृदन्तरूपाणि - ध्राघ् + सन् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिध्राघिषणम्
अनीयर्
दिध्राघिषणीयः - दिध्राघिषणीया
ण्वुल्
दिध्राघिषकः - दिध्राघिषिका
तुमुँन्
दिध्राघिषितुम्
तव्य
दिध्राघिषितव्यः - दिध्राघिषितव्या
तृच्
दिध्राघिषिता - दिध्राघिषित्री
क्त्वा
दिध्राघिषित्वा
क्तवतुँ
दिध्राघिषितवान् - दिध्राघिषितवती
क्त
दिध्राघिषितः - दिध्राघिषिता
शानच्
दिध्राघिषमाणः - दिध्राघिषमाणा
यत्
दिध्राघिष्यः - दिध्राघिष्या
अच्
दिध्राघिषः - दिध्राघिषा
घञ्
दिध्राघिषः
दिध्राघिषा


सनादि प्रत्ययाः

उपसर्गाः