कृदन्तरूपाणि - ध्राघ् + यङ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दाध्राघणम्
अनीयर्
दाध्राघणीयः - दाध्राघणीया
ण्वुल्
दाध्राघकः - दाध्राघिका
तुमुँन्
दाध्राघितुम्
तव्य
दाध्राघितव्यः - दाध्राघितव्या
तृच्
दाध्राघिता - दाध्राघित्री
क्त्वा
दाध्राघित्वा
क्तवतुँ
दाध्राघितवान् - दाध्राघितवती
क्त
दाध्राघितः - दाध्राघिता
शानच्
दाध्राघ्यमाणः - दाध्राघ्यमाणा
यत्
दाध्राघ्यः - दाध्राघ्या
घञ्
दाध्राघः
दाध्राघा


सनादि प्रत्ययाः

उपसर्गाः