कृदन्तरूपाणि - ध्राघ् + णिच्+सन् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिध्राघयिषणम्
अनीयर्
दिध्राघयिषणीयः - दिध्राघयिषणीया
ण्वुल्
दिध्राघयिषकः - दिध्राघयिषिका
तुमुँन्
दिध्राघयिषितुम्
तव्य
दिध्राघयिषितव्यः - दिध्राघयिषितव्या
तृच्
दिध्राघयिषिता - दिध्राघयिषित्री
क्त्वा
दिध्राघयिषित्वा
क्तवतुँ
दिध्राघयिषितवान् - दिध्राघयिषितवती
क्त
दिध्राघयिषितः - दिध्राघयिषिता
शतृँ
दिध्राघयिषन् - दिध्राघयिषन्ती
शानच्
दिध्राघयिषमाणः - दिध्राघयिषमाणा
यत्
दिध्राघयिष्यः - दिध्राघयिष्या
अच्
दिध्राघयिषः - दिध्राघयिषा
घञ्
दिध्राघयिषः
दिध्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः