कृदन्तरूपाणि - उत् + ध्राघ् + सन् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दिध्राघिषणम्
अनीयर्
उद्दिध्राघिषणीयः - उद्दिध्राघिषणीया
ण्वुल्
उद्दिध्राघिषकः - उद्दिध्राघिषिका
तुमुँन्
उद्दिध्राघिषितुम्
तव्य
उद्दिध्राघिषितव्यः - उद्दिध्राघिषितव्या
तृच्
उद्दिध्राघिषिता - उद्दिध्राघिषित्री
ल्यप्
उद्दिध्राघिष्य
क्तवतुँ
उद्दिध्राघिषितवान् - उद्दिध्राघिषितवती
क्त
उद्दिध्राघिषितः - उद्दिध्राघिषिता
शानच्
उद्दिध्राघिषमाणः - उद्दिध्राघिषमाणा
यत्
उद्दिध्राघिष्यः - उद्दिध्राघिष्या
अच्
उद्दिध्राघिषः - उद्दिध्राघिषा
घञ्
उद्दिध्राघिषः
उद्दिध्राघिषा


सनादि प्रत्ययाः

उपसर्गाः