कृदन्तरूपाणि - उत् + ध्राघ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्ध्राघणम्
अनीयर्
उद्ध्राघणीयः - उद्ध्राघणीया
ण्वुल्
उद्ध्राघकः - उद्ध्राघिका
तुमुँन्
उद्ध्राघयितुम्
तव्य
उद्ध्राघयितव्यः - उद्ध्राघयितव्या
तृच्
उद्ध्राघयिता - उद्ध्राघयित्री
ल्यप्
उद्ध्राघ्य
क्तवतुँ
उद्ध्राघितवान् - उद्ध्राघितवती
क्त
उद्ध्राघितः - उद्ध्राघिता
शतृँ
उद्ध्राघयन् - उद्ध्राघयन्ती
शानच्
उद्ध्राघयमाणः - उद्ध्राघयमाणा
यत्
उद्ध्राघ्यः - उद्ध्राघ्या
अच्
उद्ध्राघः - उद्ध्राघा
युच्
उद्ध्राघणा


सनादि प्रत्ययाः

उपसर्गाः