कृदन्तरूपाणि - उप + ध्राघ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपध्राघणम्
अनीयर्
उपध्राघणीयः - उपध्राघणीया
ण्वुल्
उपध्राघकः - उपध्राघिका
तुमुँन्
उपध्राघयितुम्
तव्य
उपध्राघयितव्यः - उपध्राघयितव्या
तृच्
उपध्राघयिता - उपध्राघयित्री
ल्यप्
उपध्राघ्य
क्तवतुँ
उपध्राघितवान् - उपध्राघितवती
क्त
उपध्राघितः - उपध्राघिता
शतृँ
उपध्राघयन् - उपध्राघयन्ती
शानच्
उपध्राघयमाणः - उपध्राघयमाणा
यत्
उपध्राघ्यः - उपध्राघ्या
अच्
उपध्राघः - उपध्राघा
युच्
उपध्राघणा


सनादि प्रत्ययाः

उपसर्गाः