कृदन्तरूपाणि - उप + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपध्राघणम्
अनीयर्
उपध्राघणीयः - उपध्राघणीया
ण्वुल्
उपध्राघकः - उपध्राघिका
तुमुँन्
उपध्राघितुम्
तव्य
उपध्राघितव्यः - उपध्राघितव्या
तृच्
उपध्राघिता - उपध्राघित्री
ल्यप्
उपध्राघ्य
क्तवतुँ
उपध्राघितवान् - उपध्राघितवती
क्त
उपध्राघितः - उपध्राघिता
शानच्
उपध्राघमाणः - उपध्राघमाणा
ण्यत्
उपध्राघ्यः - उपध्राघ्या
अच्
उपध्राघः - उपध्राघा
घञ्
उपध्राघः
उपध्राघा


सनादि प्रत्ययाः

उपसर्गाः