कृदन्तरूपाणि - दुस् + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ध्राघणम्
अनीयर्
दुर्ध्राघणीयः - दुर्ध्राघणीया
ण्वुल्
दुर्ध्राघकः - दुर्ध्राघिका
तुमुँन्
दुर्ध्राघितुम्
तव्य
दुर्ध्राघितव्यः - दुर्ध्राघितव्या
तृच्
दुर्ध्राघिता - दुर्ध्राघित्री
ल्यप्
दुर्ध्राघ्य
क्तवतुँ
दुर्ध्राघितवान् - दुर्ध्राघितवती
क्त
दुर्ध्राघितः - दुर्ध्राघिता
शानच्
दुर्ध्राघमाणः - दुर्ध्राघमाणा
ण्यत्
दुर्ध्राघ्यः - दुर्ध्राघ्या
अच्
दुर्ध्राघः - दुर्ध्राघा
घञ्
दुर्ध्राघः
दुर्ध्राघा


सनादि प्रत्ययाः

उपसर्गाः