कृदन्तरूपाणि - अव + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवध्राघणम्
अनीयर्
अवध्राघणीयः - अवध्राघणीया
ण्वुल्
अवध्राघकः - अवध्राघिका
तुमुँन्
अवध्राघितुम्
तव्य
अवध्राघितव्यः - अवध्राघितव्या
तृच्
अवध्राघिता - अवध्राघित्री
ल्यप्
अवध्राघ्य
क्तवतुँ
अवध्राघितवान् - अवध्राघितवती
क्त
अवध्राघितः - अवध्राघिता
शानच्
अवध्राघमाणः - अवध्राघमाणा
ण्यत्
अवध्राघ्यः - अवध्राघ्या
अच्
अवध्राघः - अवध्राघा
घञ्
अवध्राघः
अवध्राघा


सनादि प्रत्ययाः

उपसर्गाः