कृदन्तरूपाणि - अव + ध्राघ् + यङ् + णिच् + सन् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदाध्राघ्ययिषणम्
अनीयर्
अवदाध्राघ्ययिषणीयः - अवदाध्राघ्ययिषणीया
ण्वुल्
अवदाध्राघ्ययिषकः - अवदाध्राघ्ययिषिका
तुमुँन्
अवदाध्राघ्ययिषयितुम्
तव्य
अवदाध्राघ्ययिषयितव्यः - अवदाध्राघ्ययिषयितव्या
तृच्
अवदाध्राघ्ययिषयिता - अवदाध्राघ्ययिषयित्री
ल्यप्
अवदाध्राघ्ययिषय्य
क्तवतुँ
अवदाध्राघ्ययिषितवान् - अवदाध्राघ्ययिषितवती
क्त
अवदाध्राघ्ययिषितः - अवदाध्राघ्ययिषिता
शतृँ
अवदाध्राघ्ययिषयन् - अवदाध्राघ्ययिषयन्ती
शानच्
अवदाध्राघ्ययिषयमाणः - अवदाध्राघ्ययिषयमाणा
यत्
अवदाध्राघ्ययिष्यः - अवदाध्राघ्ययिष्या
अच्
अवदाध्राघ्ययिषः - अवदाध्राघ्ययिषा
घञ्
अवदाध्राघ्ययिषः
अवदाध्राघ्ययिषा


सनादि प्रत्ययाः

उपसर्गाः