कृदन्तरूपाणि - अपि + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिध्राघणम्
अनीयर्
अपिध्राघणीयः - अपिध्राघणीया
ण्वुल्
अपिध्राघकः - अपिध्राघिका
तुमुँन्
अपिध्राघितुम्
तव्य
अपिध्राघितव्यः - अपिध्राघितव्या
तृच्
अपिध्राघिता - अपिध्राघित्री
ल्यप्
अपिध्राघ्य
क्तवतुँ
अपिध्राघितवान् - अपिध्राघितवती
क्त
अपिध्राघितः - अपिध्राघिता
शानच्
अपिध्राघमाणः - अपिध्राघमाणा
ण्यत्
अपिध्राघ्यः - अपिध्राघ्या
अच्
अपिध्राघः - अपिध्राघा
घञ्
अपिध्राघः
अपिध्राघा


सनादि प्रत्ययाः

उपसर्गाः