कृदन्तरूपाणि - अपि + ध्राघ् + णिच् + सन् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदिध्राघयिषणम्
अनीयर्
अपिदिध्राघयिषणीयः - अपिदिध्राघयिषणीया
ण्वुल्
अपिदिध्राघयिषकः - अपिदिध्राघयिषिका
तुमुँन्
अपिदिध्राघयिषितुम्
तव्य
अपिदिध्राघयिषितव्यः - अपिदिध्राघयिषितव्या
तृच्
अपिदिध्राघयिषिता - अपिदिध्राघयिषित्री
ल्यप्
अपिदिध्राघयिष्य
क्तवतुँ
अपिदिध्राघयिषितवान् - अपिदिध्राघयिषितवती
क्त
अपिदिध्राघयिषितः - अपिदिध्राघयिषिता
शतृँ
अपिदिध्राघयिषन् - अपिदिध्राघयिषन्ती
शानच्
अपिदिध्राघयिषमाणः - अपिदिध्राघयिषमाणा
यत्
अपिदिध्राघयिष्यः - अपिदिध्राघयिष्या
अच्
अपिदिध्राघयिषः - अपिदिध्राघयिषा
घञ्
अपिदिध्राघयिषः
अपिदिध्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः