कृदन्तरूपाणि - अप + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपध्राघणम्
अनीयर्
अपध्राघणीयः - अपध्राघणीया
ण्वुल्
अपध्राघकः - अपध्राघिका
तुमुँन्
अपध्राघितुम्
तव्य
अपध्राघितव्यः - अपध्राघितव्या
तृच्
अपध्राघिता - अपध्राघित्री
ल्यप्
अपध्राघ्य
क्तवतुँ
अपध्राघितवान् - अपध्राघितवती
क्त
अपध्राघितः - अपध्राघिता
शानच्
अपध्राघमाणः - अपध्राघमाणा
ण्यत्
अपध्राघ्यः - अपध्राघ्या
अच्
अपध्राघः - अपध्राघा
घञ्
अपध्राघः
अपध्राघा


सनादि प्रत्ययाः

उपसर्गाः