कृदन्तरूपाणि - अप + ध्राघ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपध्राघणम्
अनीयर्
अपध्राघणीयः - अपध्राघणीया
ण्वुल्
अपध्राघकः - अपध्राघिका
तुमुँन्
अपध्राघयितुम्
तव्य
अपध्राघयितव्यः - अपध्राघयितव्या
तृच्
अपध्राघयिता - अपध्राघयित्री
ल्यप्
अपध्राघ्य
क्तवतुँ
अपध्राघितवान् - अपध्राघितवती
क्त
अपध्राघितः - अपध्राघिता
शतृँ
अपध्राघयन् - अपध्राघयन्ती
शानच्
अपध्राघयमाणः - अपध्राघयमाणा
यत्
अपध्राघ्यः - अपध्राघ्या
अच्
अपध्राघः - अपध्राघा
युच्
अपध्राघणा


सनादि प्रत्ययाः

उपसर्गाः