कृदन्तरूपाणि - ध्राघ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्राघणम्
अनीयर्
ध्राघणीयः - ध्राघणीया
ण्वुल्
ध्राघकः - ध्राघिका
तुमुँन्
ध्राघयितुम्
तव्य
ध्राघयितव्यः - ध्राघयितव्या
तृच्
ध्राघयिता - ध्राघयित्री
क्त्वा
ध्राघयित्वा
क्तवतुँ
ध्राघितवान् - ध्राघितवती
क्त
ध्राघितः - ध्राघिता
शतृँ
ध्राघयन् - ध्राघयन्ती
शानच्
ध्राघयमाणः - ध्राघयमाणा
यत्
ध्राघ्यः - ध्राघ्या
अच्
ध्राघः - ध्राघा
युच्
ध्राघणा


सनादि प्रत्ययाः

उपसर्गाः