कृदन्तरूपाणि - अव + ध्राघ् + णिच् + सन् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदिध्राघयिषणम्
अनीयर्
अवदिध्राघयिषणीयः - अवदिध्राघयिषणीया
ण्वुल्
अवदिध्राघयिषकः - अवदिध्राघयिषिका
तुमुँन्
अवदिध्राघयिषितुम्
तव्य
अवदिध्राघयिषितव्यः - अवदिध्राघयिषितव्या
तृच्
अवदिध्राघयिषिता - अवदिध्राघयिषित्री
ल्यप्
अवदिध्राघयिष्य
क्तवतुँ
अवदिध्राघयिषितवान् - अवदिध्राघयिषितवती
क्त
अवदिध्राघयिषितः - अवदिध्राघयिषिता
शतृँ
अवदिध्राघयिषन् - अवदिध्राघयिषन्ती
शानच्
अवदिध्राघयिषमाणः - अवदिध्राघयिषमाणा
यत्
अवदिध्राघयिष्यः - अवदिध्राघयिष्या
अच्
अवदिध्राघयिषः - अवदिध्राघयिषा
घञ्
अवदिध्राघयिषः
अवदिध्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः