कृदन्तरूपाणि - उप + ध्राघ् + यङ्लुक् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदाध्राघणम्
अनीयर्
उपदाध्राघणीयः - उपदाध्राघणीया
ण्वुल्
उपदाध्राघकः - उपदाध्राघिका
तुमुँन्
उपदाध्राघितुम्
तव्य
उपदाध्राघितव्यः - उपदाध्राघितव्या
तृच्
उपदाध्राघिता - उपदाध्राघित्री
ल्यप्
उपदाध्राघ्य
क्तवतुँ
उपदाध्राघितवान् - उपदाध्राघितवती
क्त
उपदाध्राघितः - उपदाध्राघिता
शतृँ
उपदाध्राघन् - उपदाध्राघती
ण्यत्
उपदाध्राघ्यः - उपदाध्राघ्या
अच्
उपदाध्राघः - उपदाध्राघा
घञ्
उपदाध्राघः
उपदाध्राघा


सनादि प्रत्ययाः

उपसर्गाः