कृदन्तरूपाणि - उत् + ध्राघ् + यङ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दाध्राघणम्
अनीयर्
उद्दाध्राघणीयः - उद्दाध्राघणीया
ण्वुल्
उद्दाध्राघकः - उद्दाध्राघिका
तुमुँन्
उद्दाध्राघितुम्
तव्य
उद्दाध्राघितव्यः - उद्दाध्राघितव्या
तृच्
उद्दाध्राघिता - उद्दाध्राघित्री
ल्यप्
उद्दाध्राघ्य
क्तवतुँ
उद्दाध्राघितवान् - उद्दाध्राघितवती
क्त
उद्दाध्राघितः - उद्दाध्राघिता
शानच्
उद्दाध्राघ्यमाणः - उद्दाध्राघ्यमाणा
यत्
उद्दाध्राघ्यः - उद्दाध्राघ्या
घञ्
उद्दाध्राघः
उद्दाध्राघा


सनादि प्रत्ययाः

उपसर्गाः