श्लङ्क् + णिच् - श्लकिँ - गतौ गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्लङ्कयति
श्लङ्कयते
श्लङ्क्यते
श्लङ्कयाञ्चकार / श्लङ्कयांचकार / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूवे / श्लङ्कयांबभूवे / श्लङ्कयामाहे
श्लङ्कयिता
श्लङ्कयिता
श्लङ्किता / श्लङ्कयिता
श्लङ्कयिष्यति
श्लङ्कयिष्यते
श्लङ्किष्यते / श्लङ्कयिष्यते
श्लङ्कयतात् / श्लङ्कयताद् / श्लङ्कयतु
श्लङ्कयताम्
श्लङ्क्यताम्
अश्लङ्कयत् / अश्लङ्कयद्
अश्लङ्कयत
अश्लङ्क्यत
श्लङ्कयेत् / श्लङ्कयेद्
श्लङ्कयेत
श्लङ्क्येत
श्लङ्क्यात् / श्लङ्क्याद्
श्लङ्कयिषीष्ट
श्लङ्किषीष्ट / श्लङ्कयिषीष्ट
अशश्लङ्कत् / अशश्लङ्कद्
अशश्लङ्कत
अश्लङ्कि
अश्लङ्कयिष्यत् / अश्लङ्कयिष्यद्
अश्लङ्कयिष्यत
अश्लङ्किष्यत / अश्लङ्कयिष्यत
प्रथम  द्विवचनम्
श्लङ्कयतः
श्लङ्कयेते
श्लङ्क्येते
श्लङ्कयाञ्चक्रतुः / श्लङ्कयांचक्रतुः / श्लङ्कयाम्बभूवतुः / श्लङ्कयांबभूवतुः / श्लङ्कयामासतुः
श्लङ्कयाञ्चक्राते / श्लङ्कयांचक्राते / श्लङ्कयाम्बभूवतुः / श्लङ्कयांबभूवतुः / श्लङ्कयामासतुः
श्लङ्कयाञ्चक्राते / श्लङ्कयांचक्राते / श्लङ्कयाम्बभूवाते / श्लङ्कयांबभूवाते / श्लङ्कयामासाते
श्लङ्कयितारौ
श्लङ्कयितारौ
श्लङ्कितारौ / श्लङ्कयितारौ
श्लङ्कयिष्यतः
श्लङ्कयिष्येते
श्लङ्किष्येते / श्लङ्कयिष्येते
श्लङ्कयताम्
श्लङ्कयेताम्
श्लङ्क्येताम्
अश्लङ्कयताम्
अश्लङ्कयेताम्
अश्लङ्क्येताम्
श्लङ्कयेताम्
श्लङ्कयेयाताम्
श्लङ्क्येयाताम्
श्लङ्क्यास्ताम्
श्लङ्कयिषीयास्ताम्
श्लङ्किषीयास्ताम् / श्लङ्कयिषीयास्ताम्
अशश्लङ्कताम्
अशश्लङ्केताम्
अश्लङ्किषाताम् / अश्लङ्कयिषाताम्
अश्लङ्कयिष्यताम्
अश्लङ्कयिष्येताम्
अश्लङ्किष्येताम् / अश्लङ्कयिष्येताम्
प्रथम  बहुवचनम्
श्लङ्कयन्ति
श्लङ्कयन्ते
श्लङ्क्यन्ते
श्लङ्कयाञ्चक्रुः / श्लङ्कयांचक्रुः / श्लङ्कयाम्बभूवुः / श्लङ्कयांबभूवुः / श्लङ्कयामासुः
श्लङ्कयाञ्चक्रिरे / श्लङ्कयांचक्रिरे / श्लङ्कयाम्बभूवुः / श्लङ्कयांबभूवुः / श्लङ्कयामासुः
श्लङ्कयाञ्चक्रिरे / श्लङ्कयांचक्रिरे / श्लङ्कयाम्बभूविरे / श्लङ्कयांबभूविरे / श्लङ्कयामासिरे
श्लङ्कयितारः
श्लङ्कयितारः
श्लङ्कितारः / श्लङ्कयितारः
श्लङ्कयिष्यन्ति
श्लङ्कयिष्यन्ते
श्लङ्किष्यन्ते / श्लङ्कयिष्यन्ते
श्लङ्कयन्तु
श्लङ्कयन्ताम्
श्लङ्क्यन्ताम्
अश्लङ्कयन्
अश्लङ्कयन्त
अश्लङ्क्यन्त
श्लङ्कयेयुः
श्लङ्कयेरन्
श्लङ्क्येरन्
श्लङ्क्यासुः
श्लङ्कयिषीरन्
श्लङ्किषीरन् / श्लङ्कयिषीरन्
अशश्लङ्कन्
अशश्लङ्कन्त
अश्लङ्किषत / अश्लङ्कयिषत
अश्लङ्कयिष्यन्
अश्लङ्कयिष्यन्त
अश्लङ्किष्यन्त / अश्लङ्कयिष्यन्त
मध्यम  एकवचनम्
श्लङ्कयसि
श्लङ्कयसे
श्लङ्क्यसे
श्लङ्कयाञ्चकर्थ / श्लङ्कयांचकर्थ / श्लङ्कयाम्बभूविथ / श्लङ्कयांबभूविथ / श्लङ्कयामासिथ
श्लङ्कयाञ्चकृषे / श्लङ्कयांचकृषे / श्लङ्कयाम्बभूविथ / श्लङ्कयांबभूविथ / श्लङ्कयामासिथ
श्लङ्कयाञ्चकृषे / श्लङ्कयांचकृषे / श्लङ्कयाम्बभूविषे / श्लङ्कयांबभूविषे / श्लङ्कयामासिषे
श्लङ्कयितासि
श्लङ्कयितासे
श्लङ्कितासे / श्लङ्कयितासे
श्लङ्कयिष्यसि
श्लङ्कयिष्यसे
श्लङ्किष्यसे / श्लङ्कयिष्यसे
श्लङ्कयतात् / श्लङ्कयताद् / श्लङ्कय
श्लङ्कयस्व
श्लङ्क्यस्व
अश्लङ्कयः
अश्लङ्कयथाः
अश्लङ्क्यथाः
श्लङ्कयेः
श्लङ्कयेथाः
श्लङ्क्येथाः
श्लङ्क्याः
श्लङ्कयिषीष्ठाः
श्लङ्किषीष्ठाः / श्लङ्कयिषीष्ठाः
अशश्लङ्कः
अशश्लङ्कथाः
अश्लङ्किष्ठाः / अश्लङ्कयिष्ठाः
अश्लङ्कयिष्यः
अश्लङ्कयिष्यथाः
अश्लङ्किष्यथाः / अश्लङ्कयिष्यथाः
मध्यम  द्विवचनम्
श्लङ्कयथः
श्लङ्कयेथे
श्लङ्क्येथे
श्लङ्कयाञ्चक्रथुः / श्लङ्कयांचक्रथुः / श्लङ्कयाम्बभूवथुः / श्लङ्कयांबभूवथुः / श्लङ्कयामासथुः
श्लङ्कयाञ्चक्राथे / श्लङ्कयांचक्राथे / श्लङ्कयाम्बभूवथुः / श्लङ्कयांबभूवथुः / श्लङ्कयामासथुः
श्लङ्कयाञ्चक्राथे / श्लङ्कयांचक्राथे / श्लङ्कयाम्बभूवाथे / श्लङ्कयांबभूवाथे / श्लङ्कयामासाथे
श्लङ्कयितास्थः
श्लङ्कयितासाथे
श्लङ्कितासाथे / श्लङ्कयितासाथे
श्लङ्कयिष्यथः
श्लङ्कयिष्येथे
श्लङ्किष्येथे / श्लङ्कयिष्येथे
श्लङ्कयतम्
श्लङ्कयेथाम्
श्लङ्क्येथाम्
अश्लङ्कयतम्
अश्लङ्कयेथाम्
अश्लङ्क्येथाम्
श्लङ्कयेतम्
श्लङ्कयेयाथाम्
श्लङ्क्येयाथाम्
श्लङ्क्यास्तम्
श्लङ्कयिषीयास्थाम्
श्लङ्किषीयास्थाम् / श्लङ्कयिषीयास्थाम्
अशश्लङ्कतम्
अशश्लङ्केथाम्
अश्लङ्किषाथाम् / अश्लङ्कयिषाथाम्
अश्लङ्कयिष्यतम्
अश्लङ्कयिष्येथाम्
अश्लङ्किष्येथाम् / अश्लङ्कयिष्येथाम्
मध्यम  बहुवचनम्
श्लङ्कयथ
श्लङ्कयध्वे
श्लङ्क्यध्वे
श्लङ्कयाञ्चक्र / श्लङ्कयांचक्र / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चकृढ्वे / श्लङ्कयांचकृढ्वे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चकृढ्वे / श्लङ्कयांचकृढ्वे / श्लङ्कयाम्बभूविध्वे / श्लङ्कयांबभूविध्वे / श्लङ्कयाम्बभूविढ्वे / श्लङ्कयांबभूविढ्वे / श्लङ्कयामासिध्वे
श्लङ्कयितास्थ
श्लङ्कयिताध्वे
श्लङ्किताध्वे / श्लङ्कयिताध्वे
श्लङ्कयिष्यथ
श्लङ्कयिष्यध्वे
श्लङ्किष्यध्वे / श्लङ्कयिष्यध्वे
श्लङ्कयत
श्लङ्कयध्वम्
श्लङ्क्यध्वम्
अश्लङ्कयत
अश्लङ्कयध्वम्
अश्लङ्क्यध्वम्
श्लङ्कयेत
श्लङ्कयेध्वम्
श्लङ्क्येध्वम्
श्लङ्क्यास्त
श्लङ्कयिषीढ्वम् / श्लङ्कयिषीध्वम्
श्लङ्किषीध्वम् / श्लङ्कयिषीढ्वम् / श्लङ्कयिषीध्वम्
अशश्लङ्कत
अशश्लङ्कध्वम्
अश्लङ्किढ्वम् / अश्लङ्कयिढ्वम् / अश्लङ्कयिध्वम्
अश्लङ्कयिष्यत
अश्लङ्कयिष्यध्वम्
अश्लङ्किष्यध्वम् / अश्लङ्कयिष्यध्वम्
उत्तम  एकवचनम्
श्लङ्कयामि
श्लङ्कये
श्लङ्क्ये
श्लङ्कयाञ्चकर / श्लङ्कयांचकर / श्लङ्कयाञ्चकार / श्लङ्कयांचकार / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूवे / श्लङ्कयांबभूवे / श्लङ्कयामाहे
श्लङ्कयितास्मि
श्लङ्कयिताहे
श्लङ्किताहे / श्लङ्कयिताहे
श्लङ्कयिष्यामि
श्लङ्कयिष्ये
श्लङ्किष्ये / श्लङ्कयिष्ये
श्लङ्कयानि
श्लङ्कयै
श्लङ्क्यै
अश्लङ्कयम्
अश्लङ्कये
अश्लङ्क्ये
श्लङ्कयेयम्
श्लङ्कयेय
श्लङ्क्येय
श्लङ्क्यासम्
श्लङ्कयिषीय
श्लङ्किषीय / श्लङ्कयिषीय
अशश्लङ्कम्
अशश्लङ्के
अश्लङ्किषि / अश्लङ्कयिषि
अश्लङ्कयिष्यम्
अश्लङ्कयिष्ये
अश्लङ्किष्ये / अश्लङ्कयिष्ये
उत्तम  द्विवचनम्
श्लङ्कयावः
श्लङ्कयावहे
श्लङ्क्यावहे
श्लङ्कयाञ्चकृव / श्लङ्कयांचकृव / श्लङ्कयाम्बभूविव / श्लङ्कयांबभूविव / श्लङ्कयामासिव
श्लङ्कयाञ्चकृवहे / श्लङ्कयांचकृवहे / श्लङ्कयाम्बभूविव / श्लङ्कयांबभूविव / श्लङ्कयामासिव
श्लङ्कयाञ्चकृवहे / श्लङ्कयांचकृवहे / श्लङ्कयाम्बभूविवहे / श्लङ्कयांबभूविवहे / श्लङ्कयामासिवहे
श्लङ्कयितास्वः
श्लङ्कयितास्वहे
श्लङ्कितास्वहे / श्लङ्कयितास्वहे
श्लङ्कयिष्यावः
श्लङ्कयिष्यावहे
श्लङ्किष्यावहे / श्लङ्कयिष्यावहे
श्लङ्कयाव
श्लङ्कयावहै
श्लङ्क्यावहै
अश्लङ्कयाव
अश्लङ्कयावहि
अश्लङ्क्यावहि
श्लङ्कयेव
श्लङ्कयेवहि
श्लङ्क्येवहि
श्लङ्क्यास्व
श्लङ्कयिषीवहि
श्लङ्किषीवहि / श्लङ्कयिषीवहि
अशश्लङ्काव
अशश्लङ्कावहि
अश्लङ्किष्वहि / अश्लङ्कयिष्वहि
अश्लङ्कयिष्याव
अश्लङ्कयिष्यावहि
अश्लङ्किष्यावहि / अश्लङ्कयिष्यावहि
उत्तम  बहुवचनम्
श्लङ्कयामः
श्लङ्कयामहे
श्लङ्क्यामहे
श्लङ्कयाञ्चकृम / श्लङ्कयांचकृम / श्लङ्कयाम्बभूविम / श्लङ्कयांबभूविम / श्लङ्कयामासिम
श्लङ्कयाञ्चकृमहे / श्लङ्कयांचकृमहे / श्लङ्कयाम्बभूविम / श्लङ्कयांबभूविम / श्लङ्कयामासिम
श्लङ्कयाञ्चकृमहे / श्लङ्कयांचकृमहे / श्लङ्कयाम्बभूविमहे / श्लङ्कयांबभूविमहे / श्लङ्कयामासिमहे
श्लङ्कयितास्मः
श्लङ्कयितास्महे
श्लङ्कितास्महे / श्लङ्कयितास्महे
श्लङ्कयिष्यामः
श्लङ्कयिष्यामहे
श्लङ्किष्यामहे / श्लङ्कयिष्यामहे
श्लङ्कयाम
श्लङ्कयामहै
श्लङ्क्यामहै
अश्लङ्कयाम
अश्लङ्कयामहि
अश्लङ्क्यामहि
श्लङ्कयेम
श्लङ्कयेमहि
श्लङ्क्येमहि
श्लङ्क्यास्म
श्लङ्कयिषीमहि
श्लङ्किषीमहि / श्लङ्कयिषीमहि
अशश्लङ्काम
अशश्लङ्कामहि
अश्लङ्किष्महि / अश्लङ्कयिष्महि
अश्लङ्कयिष्याम
अश्लङ्कयिष्यामहि
अश्लङ्किष्यामहि / अश्लङ्कयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
श्लङ्कयाञ्चकार / श्लङ्कयांचकार / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूवे / श्लङ्कयांबभूवे / श्लङ्कयामाहे
श्लङ्किता / श्लङ्कयिता
श्लङ्किष्यते / श्लङ्कयिष्यते
श्लङ्कयतात् / श्लङ्कयताद् / श्लङ्कयतु
अश्लङ्कयत् / अश्लङ्कयद्
श्लङ्कयेत् / श्लङ्कयेद्
श्लङ्क्यात् / श्लङ्क्याद्
श्लङ्किषीष्ट / श्लङ्कयिषीष्ट
अशश्लङ्कत् / अशश्लङ्कद्
अश्लङ्कयिष्यत् / अश्लङ्कयिष्यद्
अश्लङ्किष्यत / अश्लङ्कयिष्यत
प्रथमा  द्विवचनम्
श्लङ्कयाञ्चक्रतुः / श्लङ्कयांचक्रतुः / श्लङ्कयाम्बभूवतुः / श्लङ्कयांबभूवतुः / श्लङ्कयामासतुः
श्लङ्कयाञ्चक्राते / श्लङ्कयांचक्राते / श्लङ्कयाम्बभूवतुः / श्लङ्कयांबभूवतुः / श्लङ्कयामासतुः
श्लङ्कयाञ्चक्राते / श्लङ्कयांचक्राते / श्लङ्कयाम्बभूवाते / श्लङ्कयांबभूवाते / श्लङ्कयामासाते
श्लङ्कितारौ / श्लङ्कयितारौ
श्लङ्किष्येते / श्लङ्कयिष्येते
श्लङ्किषीयास्ताम् / श्लङ्कयिषीयास्ताम्
अश्लङ्किषाताम् / अश्लङ्कयिषाताम्
अश्लङ्किष्येताम् / अश्लङ्कयिष्येताम्
प्रथमा  बहुवचनम्
श्लङ्कयाञ्चक्रुः / श्लङ्कयांचक्रुः / श्लङ्कयाम्बभूवुः / श्लङ्कयांबभूवुः / श्लङ्कयामासुः
श्लङ्कयाञ्चक्रिरे / श्लङ्कयांचक्रिरे / श्लङ्कयाम्बभूवुः / श्लङ्कयांबभूवुः / श्लङ्कयामासुः
श्लङ्कयाञ्चक्रिरे / श्लङ्कयांचक्रिरे / श्लङ्कयाम्बभूविरे / श्लङ्कयांबभूविरे / श्लङ्कयामासिरे
श्लङ्कितारः / श्लङ्कयितारः
श्लङ्किष्यन्ते / श्लङ्कयिष्यन्ते
श्लङ्किषीरन् / श्लङ्कयिषीरन्
अश्लङ्किषत / अश्लङ्कयिषत
अश्लङ्किष्यन्त / अश्लङ्कयिष्यन्त
मध्यम पुरुषः  एकवचनम्
श्लङ्कयाञ्चकर्थ / श्लङ्कयांचकर्थ / श्लङ्कयाम्बभूविथ / श्लङ्कयांबभूविथ / श्लङ्कयामासिथ
श्लङ्कयाञ्चकृषे / श्लङ्कयांचकृषे / श्लङ्कयाम्बभूविथ / श्लङ्कयांबभूविथ / श्लङ्कयामासिथ
श्लङ्कयाञ्चकृषे / श्लङ्कयांचकृषे / श्लङ्कयाम्बभूविषे / श्लङ्कयांबभूविषे / श्लङ्कयामासिषे
श्लङ्कितासे / श्लङ्कयितासे
श्लङ्किष्यसे / श्लङ्कयिष्यसे
श्लङ्कयतात् / श्लङ्कयताद् / श्लङ्कय
श्लङ्किषीष्ठाः / श्लङ्कयिषीष्ठाः
अश्लङ्किष्ठाः / अश्लङ्कयिष्ठाः
अश्लङ्किष्यथाः / अश्लङ्कयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
श्लङ्कयाञ्चक्रथुः / श्लङ्कयांचक्रथुः / श्लङ्कयाम्बभूवथुः / श्लङ्कयांबभूवथुः / श्लङ्कयामासथुः
श्लङ्कयाञ्चक्राथे / श्लङ्कयांचक्राथे / श्लङ्कयाम्बभूवथुः / श्लङ्कयांबभूवथुः / श्लङ्कयामासथुः
श्लङ्कयाञ्चक्राथे / श्लङ्कयांचक्राथे / श्लङ्कयाम्बभूवाथे / श्लङ्कयांबभूवाथे / श्लङ्कयामासाथे
श्लङ्कितासाथे / श्लङ्कयितासाथे
श्लङ्किष्येथे / श्लङ्कयिष्येथे
श्लङ्किषीयास्थाम् / श्लङ्कयिषीयास्थाम्
अश्लङ्किषाथाम् / अश्लङ्कयिषाथाम्
अश्लङ्किष्येथाम् / अश्लङ्कयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
श्लङ्कयाञ्चक्र / श्लङ्कयांचक्र / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चकृढ्वे / श्लङ्कयांचकृढ्वे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चकृढ्वे / श्लङ्कयांचकृढ्वे / श्लङ्कयाम्बभूविध्वे / श्लङ्कयांबभूविध्वे / श्लङ्कयाम्बभूविढ्वे / श्लङ्कयांबभूविढ्वे / श्लङ्कयामासिध्वे
श्लङ्किताध्वे / श्लङ्कयिताध्वे
श्लङ्किष्यध्वे / श्लङ्कयिष्यध्वे
श्लङ्कयिषीढ्वम् / श्लङ्कयिषीध्वम्
श्लङ्किषीध्वम् / श्लङ्कयिषीढ्वम् / श्लङ्कयिषीध्वम्
अश्लङ्किढ्वम् / अश्लङ्कयिढ्वम् / अश्लङ्कयिध्वम्
अश्लङ्किष्यध्वम् / अश्लङ्कयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
श्लङ्कयाञ्चकर / श्लङ्कयांचकर / श्लङ्कयाञ्चकार / श्लङ्कयांचकार / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूवे / श्लङ्कयांबभूवे / श्लङ्कयामाहे
श्लङ्किताहे / श्लङ्कयिताहे
श्लङ्किष्ये / श्लङ्कयिष्ये
श्लङ्किषीय / श्लङ्कयिषीय
अश्लङ्किषि / अश्लङ्कयिषि
अश्लङ्किष्ये / अश्लङ्कयिष्ये
उत्तम पुरुषः  द्विवचनम्
श्लङ्कयाञ्चकृव / श्लङ्कयांचकृव / श्लङ्कयाम्बभूविव / श्लङ्कयांबभूविव / श्लङ्कयामासिव
श्लङ्कयाञ्चकृवहे / श्लङ्कयांचकृवहे / श्लङ्कयाम्बभूविव / श्लङ्कयांबभूविव / श्लङ्कयामासिव
श्लङ्कयाञ्चकृवहे / श्लङ्कयांचकृवहे / श्लङ्कयाम्बभूविवहे / श्लङ्कयांबभूविवहे / श्लङ्कयामासिवहे
श्लङ्कितास्वहे / श्लङ्कयितास्वहे
श्लङ्किष्यावहे / श्लङ्कयिष्यावहे
श्लङ्किषीवहि / श्लङ्कयिषीवहि
अश्लङ्किष्वहि / अश्लङ्कयिष्वहि
अश्लङ्किष्यावहि / अश्लङ्कयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
श्लङ्कयाञ्चकृम / श्लङ्कयांचकृम / श्लङ्कयाम्बभूविम / श्लङ्कयांबभूविम / श्लङ्कयामासिम
श्लङ्कयाञ्चकृमहे / श्लङ्कयांचकृमहे / श्लङ्कयाम्बभूविम / श्लङ्कयांबभूविम / श्लङ्कयामासिम
श्लङ्कयाञ्चकृमहे / श्लङ्कयांचकृमहे / श्लङ्कयाम्बभूविमहे / श्लङ्कयांबभूविमहे / श्लङ्कयामासिमहे
श्लङ्कितास्महे / श्लङ्कयितास्महे
श्लङ्किष्यामहे / श्लङ्कयिष्यामहे
श्लङ्किषीमहि / श्लङ्कयिषीमहि
अश्लङ्किष्महि / अश्लङ्कयिष्महि
अश्लङ्किष्यामहि / अश्लङ्कयिष्यामहि