श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लङ्कयत
अश्लङ्कयेताम्
अश्लङ्कयन्त
मध्यम
अश्लङ्कयथाः
अश्लङ्कयेथाम्
अश्लङ्कयध्वम्
उत्तम
अश्लङ्कये
अश्लङ्कयावहि
अश्लङ्कयामहि